GuruPaduka Stotram

Anantasamsara samudratara naukayitabhyam gurubhaktidabhyam ।
vairagyasamrajyadapūjanābhyāṃ namo namaḥ Srigurupadukabhyam ॥ 1 ॥

kavitvavārāśiniśākarābhyāṃ daurbhāgyadāvāṃ budamālikābhyām ।
dūrikṛtānamra vipattatibhyāṃ namo namaḥ Srigurupadukabhyam ॥ 2 ॥

natā yayoḥ śrīpatitāṃ samīyuḥ kadācidapyāśu daridravaryāḥ ।
mūkāśrca vācaspatitāṃ hi tābhyāṃ namo namaḥ Srigurupadukabhyam ॥ 3 ॥

nālīkanīkāśa padāhṛtābhyāṃ nānāvimohādi nivārikābhyām ।
namajjanābhīṣṭatatipradābhyāṃ namo namaḥ Srigurupadukabhyam ॥ 4 ॥

nṛpāli maulivrajaratnakānti saridvirājat jhaṣakanyakābhyām ।
nṛpatvadābhyāṃ natalokapaṅkate: namo namaḥ Srigurupadukabhyam ॥ 5 ॥

pāpāndhakārārka paramparābhyāṃ tāpatrayāhīndra khageśrvarābhyām ।
jāḍyābdhi saṃśoṣaṇa vāḍavābhyāṃ namo namaḥ Srigurupadukabhyam ॥ 6 ॥

śamādiṣaṭka pradavaibhavābhyāṃ samādhidāna vratadīkṣitābhyām ।
ramādhavāndhristhirabhaktidābhyāṃ namo namaḥ Srigurupadukabhyam ॥ 7 ॥

svārcāparāṇām akhileṣṭadābhyāṃ svāhāsahāyākṣadhurandharābhyām ।
svāntācchabhāvapradapūjanābhyāṃ namo namaḥ Srigurupadukabhyam ॥ 8 ॥

kāmādisarpa vrajagāruḍābhyāṃ vivekavairāgya nidhipradābhyām ।
bodhapradābhyāṃ dṛtamokṣadābhyāṃ namo namaḥ Srigurupadukabhyam ॥ 9 ॥

Leave a Comment